A 975-28 Varṣavardhanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 975/28
Title: Varṣavardhanavidhi
Dimensions: 28.6 x 15 cm x 103 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/745
Remarks:
Reel No. A 975-28
Inventory No.: 85451
Title Themi kaumārīyā varṣavardhanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State complete
Size 28.6 x 15.0 cm
Folios 103
Lines per Folio 10
Foliation figures in the right-hand margin on the verso
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/745
Used for edition no
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||
śrīkaumārīdevyai namaḥ || || (2)
atha varṣavarddhanavidhi ||
vasape vidhi thyeṃ, dina yajña yāya joraṇa ||
śiva(2)śakti kalasa tāhāḍapva goḍa 2 ||
cākalasa goḍa 1 ||
hnasakana siṃdhara(3)muṅa ||
valipāṭa mālako, gogrāsa ||
kuhmara pūjā || bhujāvana ||
me(4)lā, navadi mālako ||
dvaṃdu mālako || sagona || ||
devastaṃ || paṃcāmṛta pū(5)jā ||
dhvajā, tāya, akṣata, dvāphalasvāna, eḍamāḍhe, thvate vasape || ||
yaja(6)māna puṣpabhājana yācake ||
adyādi || vākya ||
mānavagotra yajamānasya (7) śrīśrījayabhūpatīndra mallavarmmaṇaḥ śrī 3 komārīdevyāḥ prītyarthaṃ, prāsā(8)dopari suvarṇṇapaṭala, kalaśa chatra suvarṇṇa puṣpamālā dhvajāvarohana bhai(9)ravāgni sahasrāhuti ahorātra yajña kalaśārccana valyārccana pūjā nimityarthaṃ puṣpabhājanaṃ samarppayāmi || (fol. 1v1-9)
rājādhirājaparameśvara pa(ra)ma bhaṭtā(7)raka,
asmadrājyādhipatiḥ śrīśrījaya bhūpatīndra mallava(8)rmmanaḥ khaḍgasiddhirstu, pratāpodayostu, asmadādīnāṃma(9)ntra siddhirastu,
dvipada catuṣpadetyaḥ śubhaṃ bhavantu,
sarvve satvā(10)ḥ sukhinaḥ santu sarvve vidhi pūrṇṇāsantu ||
yajamānasya mānava(fol. 98v1)gotra śrīśrījayabhūpatīndra mallavarmmaṇaḥ śrīśrīśrīkomārī(2)devyā prītyarthaṃ prāsādopari suvarṇṇapaṭara, kalasa, chatra, su(3)varṇṇa puṣpamālā, dhvajāvalohana, varṣavarddhana bhairavāgnisaha(4)srāhuti ahorātra yajñanimityārthena yathā sāstrokta phala(5)dāyino bhavantu ||
yajamānīnāmacala sinduramastu ||
santā(6)na vṛddhirstu, yajamānasya sagaṇaparivārāṇāṃ,
āyurāro(7)gyamaiśvaryya jana dhana lakṣmī santati santāna vṛddhirastu || || (fols. 98r6-v7)
End
pūrṇṇacandra yāya ||
pūrṇṇacandranibhaṃ śubhraṃ, darppaṇaṃ śatru darppa(3)naṃ ||
ātmavindu dharaṃ yasya, saṃpradāya jayāya ca || || (4)
sākṣi thāya || vākya ||
yajamānasya mānavagotra śṛīśṛījaya(5)bhūpatīndra mallavarmmaṇaḥ śrīśrīśrīkomārīdevyā prītyarthaṃ prā(6)sādopari suvarṇṇapaṭara,
kalasa, chatra, suvarṇṇa puṣpamālā, dhva(7)jāvalohana varṣavarddhana
bhairavāgni sahasrāhuti ahorātra (8) yajña nimityārthena ||
kṛtakarmmāṇe sākṣiṇe śrīsūryyāya arghanna(9)maḥ
puṣpaṃ namaḥ sākṣiṇe namaḥ || || (fol. 103v2-9)
Colophon
iti themiyā varṣavarddhanavidhiḥ || (fol. 103v10)
Microfilm Details
Reel No.:A 975/28
Date of Filming 08-07-1985
Exposures 103
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
0Date:15-11-2004
Bibliography