A 975-28 Varṣavardhanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 975/28
Title: Varṣavardhanavidhi
Dimensions: 28.6 x 15 cm x 103 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/745
Remarks:


Reel No. A 975-28

Inventory No.: 85451

Title Themi kaumārīyā varṣavardhanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State complete

Size 28.6 x 15.0 cm

Folios 103

Lines per Folio 10

Foliation figures in the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/745

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||

śrīkaumārīdevyai namaḥ || || (2)

atha varṣavarddhanavidhi ||

vasape vidhi thyeṃ, dina yajña yāya joraṇa ||

śiva(2)śakti kalasa tāhāḍapva goḍa 2 ||

cākalasa goḍa 1 ||

hnasakana siṃdhara(3)muṅa ||

valipāṭa mālako, gogrāsa ||

kuhmara pūjā || bhujāvana ||

me(4)lā, navadi mālako ||

dvaṃdu mālako || sagona || ||

devastaṃ || paṃcāmṛta pū(5)jā ||

dhvajā, tāya, akṣata, dvāphalasvāna, eḍamāḍhe, thvate vasape || ||

yaja(6)māna puṣpabhājana yācake ||

adyādi || vākya ||

mānavagotra yajamānasya (7) śrīśrījayabhūpatīndra mallavarmmaṇaḥ śrī 3 komārīdevyāḥ prītyarthaṃ, prāsā(8)dopari suvarṇṇapaṭala, kalaśa chatra suvarṇṇa puṣpamālā dhvajāvarohana bhai(9)ravāgni sahasrāhuti ahorātra yajña kalaśārccana valyārccana pūjā nimityarthaṃ puṣpabhājanaṃ samarppayāmi || (fol. 1v1-9)

rājādhirājaparameśvara pa(ra)ma bhaṭtā(7)raka,

asmadrājyādhipatiḥ śrīśrījaya bhūpatīndra mallava(8)rmmanaḥ khaḍgasiddhirstu, pratāpodayostu, asmadādīnāṃma(9)ntra siddhirastu,

dvipada catuṣpadetyaḥ śubhaṃ bhavantu,

sarvve satvā(10)ḥ sukhinaḥ santu sarvve vidhi pūrṇṇāsantu ||

yajamānasya mānava(fol. 98v1)gotra śrīśrījayabhūpatīndra mallavarmmaṇaḥ śrīśrīśrīkomārī(2)devyā prītyarthaṃ prāsādopari suvarṇṇapaṭara, kalasa, chatra, su(3)varṇṇa puṣpamālā, dhvajāvalohana, varṣavarddhana bhairavāgnisaha(4)srāhuti ahorātra yajñanimityārthena yathā sāstrokta phala(5)dāyino bhavantu ||

yajamānīnāmacala sinduramastu ||

santā(6)na vṛddhirstu, yajamānasya sagaṇaparivārāṇāṃ,

āyurāro(7)gyamaiśvaryya jana dhana lakṣmī santati santāna vṛddhirastu || || (fols. 98r6-v7)

End

pūrṇṇacandra yāya ||

pūrṇṇacandranibhaṃ śubhraṃ, darppaṇaṃ śatru darppa(3)naṃ ||

ātmavindu dharaṃ yasya, saṃpradāya jayāya ca || || (4)     

sākṣi thāya || vākya ||

yajamānasya mānavagotra śṛīśṛījaya(5)bhūpatīndra mallavarmmaṇaḥ śrīśrīśrīkomārīdevyā prītyarthaṃ prā(6)sādopari suvarṇṇapaṭara,

kalasa, chatra, suvarṇṇa puṣpamālā, dhva(7)jāvalohana varṣavarddhana

bhairavāgni sahasrāhuti ahorātra (8) yajña nimityārthena ||

kṛtakarmmāṇe sākṣiṇe śrīsūryyāya arghanna(9)maḥ

puṣpaṃ namaḥ sākṣiṇe namaḥ || || (fol. 103v2-9)

Colophon

iti themiyā varṣavarddhanavidhiḥ || (fol. 103v10)

Microfilm Details

 Reel No.:A 975/28

Date of Filming 08-07-1985

Exposures 103

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

0Date:15-11-2004

Bibliography